A 1340-3 Rāmavinoda
Manuscript culture infobox
Filmed in: A 1340/3
Title: Rāmavinoda
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1340-3
Inventory No. 57284
Title Rāmavinoda
Author Rāmavinoda
Subject Jyautiṣa
Language Sanskrit
Text Features saṃvatsarādhyāya and āyavyayaprakaraṇa
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 10.5 cm
Folios 13
Lines per Folio 8
Foliation figures on the verso, in the upper let-hand margin under the marginal title rā.vi. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/2986
Manuscript Features
Ms contains the chater saṃvatsaraphalādhyāya and āyavyaya vivaraṇa with it's chart is available after the colophon.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
yo nirguṇo guṇamayaṃ vitanoti viśvaṃ
tāpatrayaṃ harati yas tapanopyajasram ||
kālātmako (2) jagati jīvayate ca jantūn
brahmāṃḍasaṃpuṭamaṇiṃ dyumaṇiṃ tam īḍe || 1 ||
yātābdā yama2varjitā naga7guṇāḥ śūnyāṃ(3)varāṃgo600ddhṛtā
bhādyaṃ labdhamitābdanetradahanā32dyaṃsābdaśakreṃdutaḥ114
digbhā10gāptakalāyutaṃ prabhava(4)to bdāḥ ṣaṣṭi60 śeṣāḥ smṛtāḥ
śeṣāṃśā ravi12bhir hatā dinamukhaṃ meṣārkataḥ prāg bhavet || 2 (fol. 1v1–4)
End
śākoṃga6ghnoṃ 'ka9 hṛccheṣaṃ dvi2ghnaṃ ā3ḍhyam avāpyataḥ ||
sapta7 (4) sthāpyās tadaṃkāś ca śalabhā mūṣakāḥ śukāḥ
hematāmraṃ svacakraṃ ca paracakram itītayaḥ || || ❁ || (fol. 13r3–4)
Colophon
iti rāmadaiva(5)jñaviracite rāmavinode saṃvatsaraphalādhyāyaḥ || ❁ || (fol. 13r4–5)
athāyavyayaṃ
raver aṃgāni caṃdrasya tithayo ṣṭau kujasya ca
jñasyāt yaṣṭir guror ekonaviṃśatir atho bhṛgoḥ
eka viṃśatir ākhyātā maṃdasya daśasaṃmitiḥ
svasvāmivarṣādhipavatsaraikyaṃ
trighnaṃ śarāhyaṃ tithibhaktaśeṣam
āyo tha labdhis triguṇāśarāḍhyā
tithyudhṛtāśeṣami[[to]] vyayaḥ syāt śubhaṃ (exp.15) (fol. 13r5–7, exp 15)
Microfilm Details
Reel No. A 1340/3
Date of Filming 20-09-1988
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3,
Catalogued by MS
Date 28-12-2006
Bibliography