A 1340-3 Rāmavinoda

Template:NR

Manuscript culture infobox

Filmed in: A 1340/3
Title: Rāmavinoda
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1340-3

Inventory No. 57284

Title Rāmavinoda

Author Rāmavinoda

Subject Jyautiṣa

Language Sanskrit

Text Features saṃvatsarādhyāya and āyavyayaprakaraṇa

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 10.5 cm

Folios 13

Lines per Folio 8

Foliation figures on the verso, in the upper let-hand margin under the marginal title rā.vi. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/2986

Manuscript Features

Ms contains the chater saṃvatsaraphalādhyāya and āyavyaya vivaraṇa with it's chart is available after the colophon.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yo nirguṇo guṇamayaṃ vitanoti viśvaṃ

tāpatrayaṃ harati yas tapanopyajasram ||

kālātmako (2) jagati jīvayate ca jantūn

brahmāṃḍasaṃpuṭamaṇiṃ dyumaṇiṃ tam īḍe || 1 ||

yātābdā yama2varjitā naga7guṇāḥ śūnyāṃ(3)varāṃgo600ddhṛtā

bhādyaṃ labdhamitābdanetradahanā32dyaṃsābdaśakreṃdutaḥ114

digbhā10gāptakalāyutaṃ prabhava(4)to bdāḥ ṣaṣṭi60 śeṣāḥ smṛtāḥ

śeṣāṃśā ravi12bhir hatā dinamukhaṃ meṣārkataḥ prāg bhavet || 2 (fol. 1v1–4)

End

śākoṃga6ghnoṃ 'ka9 hṛccheṣaṃ dvi2ghnaṃ ā3ḍhyam avāpyataḥ ||

sapta7 (4) sthāpyās tadaṃkāś ca śalabhā mūṣakāḥ śukāḥ

hematāmraṃ svacakraṃ ca paracakram itītayaḥ || || ❁ || (fol. 13r3–4)

Colophon

iti rāmadaiva(5)jñaviracite rāmavinode saṃvatsaraphalādhyāyaḥ || ❁ || (fol. 13r4–5)

athāyavyayaṃ

raver aṃgāni caṃdrasya tithayo ṣṭau kujasya ca

jñasyāt yaṣṭir guror ekonaviṃśatir atho bhṛgoḥ

eka viṃśatir ākhyātā maṃdasya daśasaṃmitiḥ

svasvāmivarṣādhipavatsaraikyaṃ

trighnaṃ śarāhyaṃ tithibhaktaśeṣam

āyo tha labdhis triguṇāśarāḍhyā

tithyudhṛtāśeṣami[[to]] vyayaḥ syāt śubhaṃ (exp.15) (fol. 13r5–7, exp  15)

Microfilm Details

Reel No. A 1340/3

Date of Filming 20-09-1988

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3,

Catalogued by MS

Date 28-12-2006

Bibliography